A 193-3 Śrīmatottaratantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 193/3
Title: Śrīmatottaratantra
Dimensions: 43.5 x 10.5 cm x 339 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 2/214
Remarks:
Reel No. A 193-3 Inventory No. 68854
Title Śrīmatottaratantra
Subject Śaiva Tantra
Language Sanskrit
Reference SSP, p. 151b, no. 5649
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 43.5 x 10.5 cm
Folios 339
Lines per Folio 7
Foliation figures in middle right-hand margin and the marginal title śrīmatottara is written in the middle left-hand margin of the verso
Place of Deposit NAK
Accession No. 2/214
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇeśāyai(!) namaḥ ||
śrīgurūbhyo nama(!) ||
❖ oṃ śrīmahābhairavapāduke(!)bhyo namaḥ ||
saṃvidullāsitā yena cidghanānandasāgarāt ||
svetaṣ(!)kulāc cidānandāc chaktiṃ sā(!)ntaravan numaḥ ||
śrī
samvarttāmaṇdalānte kramapadanihitānandaśaktiḥ subhīmā
sṛk sūkṣmādyaṃ catuṣkaṃ akulakulagataṃ paṃcakaṃ cānyaṣaṭkaṃ ||
catvāraḥ pañcako nyaḥ punar api caturas tattvato maṇdaledaṃ
saṃsṛṣṭaṃ yena tasmai namata gurūvaraṃ bhairavaṃ śrīkujeśam || (fol. 1v1–3)
End
siddhayo vividhās tatra yatre tiṣṭhen matottaraṃ ||
sarvvavighnavinim(!)mukto sarvvaduḥkhavivarjitaḥ ||
sarvvadvandvanihīnaś ca śatruto na bhayaṃ bhavet ||
sarvvakāmān avāpnoti sarvvasiddhiphalaṃ labhet ||
pūjanāt taṃtrarājasya labhate śāśvataṃ padaṃ ||
triṣ(!)kālaṃ maṇḍalaṃ kṛtvā tantrasāra(!) prapūjayet ||
pūjanāt siddhim āpnoti tuṣyanti ca marīcayaḥ || || ❁ || (fol. 369v3–5)
Colophon
|| iti śrīśrīkaṇṭhanāthāvatārite śrīcandradvīpavinirggate yoginīguhye vidyāpīṭhe śrīmatasāragarbbhanirṇaye śrīcaturvvi(!)śatsahasrasaṃhitāsārasamuccaye ṣaṭsāhasre śrīmatottare pañcaviṃśatitamaḥ paṭalaḥ samāptaḥ || śubham astu || || ❁ || || (fol. 369v6–7)
Microfilm Details
Reel No. A 193/3
Date of Filming 04-11-1971
Exposures 371
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 20-06-2008
Bibliography